प्रीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीतिः
प्रीती
प्रीतयः
सम्बोधन
प्रीते
प्रीती
प्रीतयः
द्वितीया
प्रीतिम्
प्रीती
प्रीतीः
तृतीया
प्रीत्या
प्रीतिभ्याम्
प्रीतिभिः
चतुर्थी
प्रीत्यै / प्रीतये
प्रीतिभ्याम्
प्रीतिभ्यः
पञ्चमी
प्रीत्याः / प्रीतेः
प्रीतिभ्याम्
प्रीतिभ्यः
षष्ठी
प्रीत्याः / प्रीतेः
प्रीत्योः
प्रीतीनाम्
सप्तमी
प्रीत्याम् / प्रीतौ
प्रीत्योः
प्रीतिषु
 
एक
द्वि
बहु
प्रथमा
प्रीतिः
प्रीती
प्रीतयः
सम्बोधन
प्रीते
प्रीती
प्रीतयः
द्वितीया
प्रीतिम्
प्रीती
प्रीतीः
तृतीया
प्रीत्या
प्रीतिभ्याम्
प्रीतिभिः
चतुर्थी
प्रीत्यै / प्रीतये
प्रीतिभ्याम्
प्रीतिभ्यः
पञ्चमी
प्रीत्याः / प्रीतेः
प्रीतिभ्याम्
प्रीतिभ्यः
षष्ठी
प्रीत्याः / प्रीतेः
प्रीत्योः
प्रीतीनाम्
सप्तमी
प्रीत्याम् / प्रीतौ
प्रीत्योः
प्रीतिषु