प्रीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीतः
प्रीतौ
प्रीताः
सम्बोधन
प्रीत
प्रीतौ
प्रीताः
द्वितीया
प्रीतम्
प्रीतौ
प्रीतान्
तृतीया
प्रीतेन
प्रीताभ्याम्
प्रीतैः
चतुर्थी
प्रीताय
प्रीताभ्याम्
प्रीतेभ्यः
पञ्चमी
प्रीतात् / प्रीताद्
प्रीताभ्याम्
प्रीतेभ्यः
षष्ठी
प्रीतस्य
प्रीतयोः
प्रीतानाम्
सप्तमी
प्रीते
प्रीतयोः
प्रीतेषु
 
एक
द्वि
बहु
प्रथमा
प्रीतः
प्रीतौ
प्रीताः
सम्बोधन
प्रीत
प्रीतौ
प्रीताः
द्वितीया
प्रीतम्
प्रीतौ
प्रीतान्
तृतीया
प्रीतेन
प्रीताभ्याम्
प्रीतैः
चतुर्थी
प्रीताय
प्रीताभ्याम्
प्रीतेभ्यः
पञ्चमी
प्रीतात् / प्रीताद्
प्रीताभ्याम्
प्रीतेभ्यः
षष्ठी
प्रीतस्य
प्रीतयोः
प्रीतानाम्
सप्तमी
प्रीते
प्रीतयोः
प्रीतेषु


अन्याः