प्रीणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीणयितव्यः
प्रीणयितव्यौ
प्रीणयितव्याः
सम्बोधन
प्रीणयितव्य
प्रीणयितव्यौ
प्रीणयितव्याः
द्वितीया
प्रीणयितव्यम्
प्रीणयितव्यौ
प्रीणयितव्यान्
तृतीया
प्रीणयितव्येन
प्रीणयितव्याभ्याम्
प्रीणयितव्यैः
चतुर्थी
प्रीणयितव्याय
प्रीणयितव्याभ्याम्
प्रीणयितव्येभ्यः
पञ्चमी
प्रीणयितव्यात् / प्रीणयितव्याद्
प्रीणयितव्याभ्याम्
प्रीणयितव्येभ्यः
षष्ठी
प्रीणयितव्यस्य
प्रीणयितव्ययोः
प्रीणयितव्यानाम्
सप्तमी
प्रीणयितव्ये
प्रीणयितव्ययोः
प्रीणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रीणयितव्यः
प्रीणयितव्यौ
प्रीणयितव्याः
सम्बोधन
प्रीणयितव्य
प्रीणयितव्यौ
प्रीणयितव्याः
द्वितीया
प्रीणयितव्यम्
प्रीणयितव्यौ
प्रीणयितव्यान्
तृतीया
प्रीणयितव्येन
प्रीणयितव्याभ्याम्
प्रीणयितव्यैः
चतुर्थी
प्रीणयितव्याय
प्रीणयितव्याभ्याम्
प्रीणयितव्येभ्यः
पञ्चमी
प्रीणयितव्यात् / प्रीणयितव्याद्
प्रीणयितव्याभ्याम्
प्रीणयितव्येभ्यः
षष्ठी
प्रीणयितव्यस्य
प्रीणयितव्ययोः
प्रीणयितव्यानाम्
सप्तमी
प्रीणयितव्ये
प्रीणयितव्ययोः
प्रीणयितव्येषु


अन्याः