प्रीणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीणनीयः
प्रीणनीयौ
प्रीणनीयाः
सम्बोधन
प्रीणनीय
प्रीणनीयौ
प्रीणनीयाः
द्वितीया
प्रीणनीयम्
प्रीणनीयौ
प्रीणनीयान्
तृतीया
प्रीणनीयेन
प्रीणनीयाभ्याम्
प्रीणनीयैः
चतुर्थी
प्रीणनीयाय
प्रीणनीयाभ्याम्
प्रीणनीयेभ्यः
पञ्चमी
प्रीणनीयात् / प्रीणनीयाद्
प्रीणनीयाभ्याम्
प्रीणनीयेभ्यः
षष्ठी
प्रीणनीयस्य
प्रीणनीययोः
प्रीणनीयानाम्
सप्तमी
प्रीणनीये
प्रीणनीययोः
प्रीणनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रीणनीयः
प्रीणनीयौ
प्रीणनीयाः
सम्बोधन
प्रीणनीय
प्रीणनीयौ
प्रीणनीयाः
द्वितीया
प्रीणनीयम्
प्रीणनीयौ
प्रीणनीयान्
तृतीया
प्रीणनीयेन
प्रीणनीयाभ्याम्
प्रीणनीयैः
चतुर्थी
प्रीणनीयाय
प्रीणनीयाभ्याम्
प्रीणनीयेभ्यः
पञ्चमी
प्रीणनीयात् / प्रीणनीयाद्
प्रीणनीयाभ्याम्
प्रीणनीयेभ्यः
षष्ठी
प्रीणनीयस्य
प्रीणनीययोः
प्रीणनीयानाम्
सप्तमी
प्रीणनीये
प्रीणनीययोः
प्रीणनीयेषु


अन्याः