प्रीणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीणकः
प्रीणकौ
प्रीणकाः
सम्बोधन
प्रीणक
प्रीणकौ
प्रीणकाः
द्वितीया
प्रीणकम्
प्रीणकौ
प्रीणकान्
तृतीया
प्रीणकेन
प्रीणकाभ्याम्
प्रीणकैः
चतुर्थी
प्रीणकाय
प्रीणकाभ्याम्
प्रीणकेभ्यः
पञ्चमी
प्रीणकात् / प्रीणकाद्
प्रीणकाभ्याम्
प्रीणकेभ्यः
षष्ठी
प्रीणकस्य
प्रीणकयोः
प्रीणकानाम्
सप्तमी
प्रीणके
प्रीणकयोः
प्रीणकेषु
 
एक
द्वि
बहु
प्रथमा
प्रीणकः
प्रीणकौ
प्रीणकाः
सम्बोधन
प्रीणक
प्रीणकौ
प्रीणकाः
द्वितीया
प्रीणकम्
प्रीणकौ
प्रीणकान्
तृतीया
प्रीणकेन
प्रीणकाभ्याम्
प्रीणकैः
चतुर्थी
प्रीणकाय
प्रीणकाभ्याम्
प्रीणकेभ्यः
पञ्चमी
प्रीणकात् / प्रीणकाद्
प्रीणकाभ्याम्
प्रीणकेभ्यः
षष्ठी
प्रीणकस्य
प्रीणकयोः
प्रीणकानाम्
सप्तमी
प्रीणके
प्रीणकयोः
प्रीणकेषु


अन्याः