प्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रायकः
प्रायकौ
प्रायकाः
सम्बोधन
प्रायक
प्रायकौ
प्रायकाः
द्वितीया
प्रायकम्
प्रायकौ
प्रायकान्
तृतीया
प्रायकेण
प्रायकाभ्याम्
प्रायकैः
चतुर्थी
प्रायकाय
प्रायकाभ्याम्
प्रायकेभ्यः
पञ्चमी
प्रायकात् / प्रायकाद्
प्रायकाभ्याम्
प्रायकेभ्यः
षष्ठी
प्रायकस्य
प्रायकयोः
प्रायकाणाम्
सप्तमी
प्रायके
प्रायकयोः
प्रायकेषु
 
एक
द्वि
बहु
प्रथमा
प्रायकः
प्रायकौ
प्रायकाः
सम्बोधन
प्रायक
प्रायकौ
प्रायकाः
द्वितीया
प्रायकम्
प्रायकौ
प्रायकान्
तृतीया
प्रायकेण
प्रायकाभ्याम्
प्रायकैः
चतुर्थी
प्रायकाय
प्रायकाभ्याम्
प्रायकेभ्यः
पञ्चमी
प्रायकात् / प्रायकाद्
प्रायकाभ्याम्
प्रायकेभ्यः
षष्ठी
प्रायकस्य
प्रायकयोः
प्रायकाणाम्
सप्तमी
प्रायके
प्रायकयोः
प्रायकेषु


अन्याः