प्राथयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राथयितव्यः
प्राथयितव्यौ
प्राथयितव्याः
सम्बोधन
प्राथयितव्य
प्राथयितव्यौ
प्राथयितव्याः
द्वितीया
प्राथयितव्यम्
प्राथयितव्यौ
प्राथयितव्यान्
तृतीया
प्राथयितव्येन
प्राथयितव्याभ्याम्
प्राथयितव्यैः
चतुर्थी
प्राथयितव्याय
प्राथयितव्याभ्याम्
प्राथयितव्येभ्यः
पञ्चमी
प्राथयितव्यात् / प्राथयितव्याद्
प्राथयितव्याभ्याम्
प्राथयितव्येभ्यः
षष्ठी
प्राथयितव्यस्य
प्राथयितव्ययोः
प्राथयितव्यानाम्
सप्तमी
प्राथयितव्ये
प्राथयितव्ययोः
प्राथयितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्राथयितव्यः
प्राथयितव्यौ
प्राथयितव्याः
सम्बोधन
प्राथयितव्य
प्राथयितव्यौ
प्राथयितव्याः
द्वितीया
प्राथयितव्यम्
प्राथयितव्यौ
प्राथयितव्यान्
तृतीया
प्राथयितव्येन
प्राथयितव्याभ्याम्
प्राथयितव्यैः
चतुर्थी
प्राथयितव्याय
प्राथयितव्याभ्याम्
प्राथयितव्येभ्यः
पञ्चमी
प्राथयितव्यात् / प्राथयितव्याद्
प्राथयितव्याभ्याम्
प्राथयितव्येभ्यः
षष्ठी
प्राथयितव्यस्य
प्राथयितव्ययोः
प्राथयितव्यानाम्
सप्तमी
प्राथयितव्ये
प्राथयितव्ययोः
प्राथयितव्येषु


अन्याः