प्राथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राथनीयः
प्राथनीयौ
प्राथनीयाः
सम्बोधन
प्राथनीय
प्राथनीयौ
प्राथनीयाः
द्वितीया
प्राथनीयम्
प्राथनीयौ
प्राथनीयान्
तृतीया
प्राथनीयेन
प्राथनीयाभ्याम्
प्राथनीयैः
चतुर्थी
प्राथनीयाय
प्राथनीयाभ्याम्
प्राथनीयेभ्यः
पञ्चमी
प्राथनीयात् / प्राथनीयाद्
प्राथनीयाभ्याम्
प्राथनीयेभ्यः
षष्ठी
प्राथनीयस्य
प्राथनीययोः
प्राथनीयानाम्
सप्तमी
प्राथनीये
प्राथनीययोः
प्राथनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्राथनीयः
प्राथनीयौ
प्राथनीयाः
सम्बोधन
प्राथनीय
प्राथनीयौ
प्राथनीयाः
द्वितीया
प्राथनीयम्
प्राथनीयौ
प्राथनीयान्
तृतीया
प्राथनीयेन
प्राथनीयाभ्याम्
प्राथनीयैः
चतुर्थी
प्राथनीयाय
प्राथनीयाभ्याम्
प्राथनीयेभ्यः
पञ्चमी
प्राथनीयात् / प्राथनीयाद्
प्राथनीयाभ्याम्
प्राथनीयेभ्यः
षष्ठी
प्राथनीयस्य
प्राथनीययोः
प्राथनीयानाम्
सप्तमी
प्राथनीये
प्राथनीययोः
प्राथनीयेषु


अन्याः