प्राथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राथकः
प्राथकौ
प्राथकाः
सम्बोधन
प्राथक
प्राथकौ
प्राथकाः
द्वितीया
प्राथकम्
प्राथकौ
प्राथकान्
तृतीया
प्राथकेन
प्राथकाभ्याम्
प्राथकैः
चतुर्थी
प्राथकाय
प्राथकाभ्याम्
प्राथकेभ्यः
पञ्चमी
प्राथकात् / प्राथकाद्
प्राथकाभ्याम्
प्राथकेभ्यः
षष्ठी
प्राथकस्य
प्राथकयोः
प्राथकानाम्
सप्तमी
प्राथके
प्राथकयोः
प्राथकेषु
 
एक
द्वि
बहु
प्रथमा
प्राथकः
प्राथकौ
प्राथकाः
सम्बोधन
प्राथक
प्राथकौ
प्राथकाः
द्वितीया
प्राथकम्
प्राथकौ
प्राथकान्
तृतीया
प्राथकेन
प्राथकाभ्याम्
प्राथकैः
चतुर्थी
प्राथकाय
प्राथकाभ्याम्
प्राथकेभ्यः
पञ्चमी
प्राथकात् / प्राथकाद्
प्राथकाभ्याम्
प्राथकेभ्यः
षष्ठी
प्राथकस्य
प्राथकयोः
प्राथकानाम्
सप्तमी
प्राथके
प्राथकयोः
प्राथकेषु


अन्याः