प्रातिमोक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रातिमोक्षः
प्रातिमोक्षौ
प्रातिमोक्षाः
सम्बोधन
प्रातिमोक्ष
प्रातिमोक्षौ
प्रातिमोक्षाः
द्वितीया
प्रातिमोक्षम्
प्रातिमोक्षौ
प्रातिमोक्षान्
तृतीया
प्रातिमोक्षेण
प्रातिमोक्षाभ्याम्
प्रातिमोक्षैः
चतुर्थी
प्रातिमोक्षाय
प्रातिमोक्षाभ्याम्
प्रातिमोक्षेभ्यः
पञ्चमी
प्रातिमोक्षात् / प्रातिमोक्षाद्
प्रातिमोक्षाभ्याम्
प्रातिमोक्षेभ्यः
षष्ठी
प्रातिमोक्षस्य
प्रातिमोक्षयोः
प्रातिमोक्षाणाम्
सप्तमी
प्रातिमोक्षे
प्रातिमोक्षयोः
प्रातिमोक्षेषु
 
एक
द्वि
बहु
प्रथमा
प्रातिमोक्षः
प्रातिमोक्षौ
प्रातिमोक्षाः
सम्बोधन
प्रातिमोक्ष
प्रातिमोक्षौ
प्रातिमोक्षाः
द्वितीया
प्रातिमोक्षम्
प्रातिमोक्षौ
प्रातिमोक्षान्
तृतीया
प्रातिमोक्षेण
प्रातिमोक्षाभ्याम्
प्रातिमोक्षैः
चतुर्थी
प्रातिमोक्षाय
प्रातिमोक्षाभ्याम्
प्रातिमोक्षेभ्यः
पञ्चमी
प्रातिमोक्षात् / प्रातिमोक्षाद्
प्रातिमोक्षाभ्याम्
प्रातिमोक्षेभ्यः
षष्ठी
प्रातिमोक्षस्य
प्रातिमोक्षयोः
प्रातिमोक्षाणाम्
सप्तमी
प्रातिमोक्षे
प्रातिमोक्षयोः
प्रातिमोक्षेषु