प्रातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रातव्यः
प्रातव्यौ
प्रातव्याः
सम्बोधन
प्रातव्य
प्रातव्यौ
प्रातव्याः
द्वितीया
प्रातव्यम्
प्रातव्यौ
प्रातव्यान्
तृतीया
प्रातव्येन
प्रातव्याभ्याम्
प्रातव्यैः
चतुर्थी
प्रातव्याय
प्रातव्याभ्याम्
प्रातव्येभ्यः
पञ्चमी
प्रातव्यात् / प्रातव्याद्
प्रातव्याभ्याम्
प्रातव्येभ्यः
षष्ठी
प्रातव्यस्य
प्रातव्ययोः
प्रातव्यानाम्
सप्तमी
प्रातव्ये
प्रातव्ययोः
प्रातव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रातव्यः
प्रातव्यौ
प्रातव्याः
सम्बोधन
प्रातव्य
प्रातव्यौ
प्रातव्याः
द्वितीया
प्रातव्यम्
प्रातव्यौ
प्रातव्यान्
तृतीया
प्रातव्येन
प्रातव्याभ्याम्
प्रातव्यैः
चतुर्थी
प्रातव्याय
प्रातव्याभ्याम्
प्रातव्येभ्यः
पञ्चमी
प्रातव्यात् / प्रातव्याद्
प्रातव्याभ्याम्
प्रातव्येभ्यः
षष्ठी
प्रातव्यस्य
प्रातव्ययोः
प्रातव्यानाम्
सप्तमी
प्रातव्ये
प्रातव्ययोः
प्रातव्येषु


अन्याः