प्राञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राङ्
प्राञ्चौ
प्राञ्चः
सम्बोधन
प्राङ्
प्राञ्चौ
प्राञ्चः
द्वितीया
प्राञ्चम्
प्राञ्चौ
प्राञ्चः
तृतीया
प्राञ्चा
प्राङ्भ्याम्
प्राङ्भिः
चतुर्थी
प्राञ्चे
प्राङ्भ्याम्
प्राङ्भ्यः
पञ्चमी
प्राञ्चः
प्राङ्भ्याम्
प्राङ्भ्यः
षष्ठी
प्राञ्चः
प्राञ्चोः
प्राञ्चाम्
सप्तमी
प्राञ्चि
प्राञ्चोः
प्राङ्ख्षु / प्राङ्क्षु / प्राङ्षु
 
एक
द्वि
बहु
प्रथमा
प्राङ्
प्राञ्चौ
प्राञ्चः
सम्बोधन
प्राङ्
प्राञ्चौ
प्राञ्चः
द्वितीया
प्राञ्चम्
प्राञ्चौ
प्राञ्चः
तृतीया
प्राञ्चा
प्राङ्भ्याम्
प्राङ्भिः
चतुर्थी
प्राञ्चे
प्राङ्भ्याम्
प्राङ्भ्यः
पञ्चमी
प्राञ्चः
प्राङ्भ्याम्
प्राङ्भ्यः
षष्ठी
प्राञ्चः
प्राञ्चोः
प्राञ्चाम्
सप्तमी
प्राञ्चि
प्राञ्चोः
प्राङ्ख्षु / प्राङ्क्षु / प्राङ्षु