प्राज्ञ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राज्ञः
प्राज्ञौ
प्राज्ञाः
सम्बोधन
प्राज्ञ
प्राज्ञौ
प्राज्ञाः
द्वितीया
प्राज्ञम्
प्राज्ञौ
प्राज्ञान्
तृतीया
प्राज्ञेन
प्राज्ञाभ्याम्
प्राज्ञैः
चतुर्थी
प्राज्ञाय
प्राज्ञाभ्याम्
प्राज्ञेभ्यः
पञ्चमी
प्राज्ञात् / प्राज्ञाद्
प्राज्ञाभ्याम्
प्राज्ञेभ्यः
षष्ठी
प्राज्ञस्य
प्राज्ञयोः
प्राज्ञानाम्
सप्तमी
प्राज्ञे
प्राज्ञयोः
प्राज्ञेषु
 
एक
द्वि
बहु
प्रथमा
प्राज्ञः
प्राज्ञौ
प्राज्ञाः
सम्बोधन
प्राज्ञ
प्राज्ञौ
प्राज्ञाः
द्वितीया
प्राज्ञम्
प्राज्ञौ
प्राज्ञान्
तृतीया
प्राज्ञेन
प्राज्ञाभ्याम्
प्राज्ञैः
चतुर्थी
प्राज्ञाय
प्राज्ञाभ्याम्
प्राज्ञेभ्यः
पञ्चमी
प्राज्ञात् / प्राज्ञाद्
प्राज्ञाभ्याम्
प्राज्ञेभ्यः
षष्ठी
प्राज्ञस्य
प्राज्ञयोः
प्राज्ञानाम्
सप्तमी
प्राज्ञे
प्राज्ञयोः
प्राज्ञेषु


अन्याः