प्राच्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
सम्बोधन
प्राच्छक
प्राच्छकौ
प्राच्छकाः
द्वितीया
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
तृतीया
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
चतुर्थी
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
पञ्चमी
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
षष्ठी
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
सप्तमी
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु
 
एक
द्वि
बहु
प्रथमा
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
सम्बोधन
प्राच्छक
प्राच्छकौ
प्राच्छकाः
द्वितीया
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
तृतीया
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
चतुर्थी
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
पञ्चमी
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
षष्ठी
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
सप्तमी
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु


अन्याः