प्राचीन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राचीनः
प्राचीनौ
प्राचीनाः
सम्बोधन
प्राचीन
प्राचीनौ
प्राचीनाः
द्वितीया
प्राचीनम्
प्राचीनौ
प्राचीनान्
तृतीया
प्राचीनेन
प्राचीनाभ्याम्
प्राचीनैः
चतुर्थी
प्राचीनाय
प्राचीनाभ्याम्
प्राचीनेभ्यः
पञ्चमी
प्राचीनात् / प्राचीनाद्
प्राचीनाभ्याम्
प्राचीनेभ्यः
षष्ठी
प्राचीनस्य
प्राचीनयोः
प्राचीनानाम्
सप्तमी
प्राचीने
प्राचीनयोः
प्राचीनेषु
 
एक
द्वि
बहु
प्रथमा
प्राचीनः
प्राचीनौ
प्राचीनाः
सम्बोधन
प्राचीन
प्राचीनौ
प्राचीनाः
द्वितीया
प्राचीनम्
प्राचीनौ
प्राचीनान्
तृतीया
प्राचीनेन
प्राचीनाभ्याम्
प्राचीनैः
चतुर्थी
प्राचीनाय
प्राचीनाभ्याम्
प्राचीनेभ्यः
पञ्चमी
प्राचीनात् / प्राचीनाद्
प्राचीनाभ्याम्
प्राचीनेभ्यः
षष्ठी
प्राचीनस्य
प्राचीनयोः
प्राचीनानाम्
सप्तमी
प्राचीने
प्राचीनयोः
प्राचीनेषु


अन्याः