प्राचीना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राचीना
प्राचीने
प्राचीनाः
सम्बोधन
प्राचीने
प्राचीने
प्राचीनाः
द्वितीया
प्राचीनाम्
प्राचीने
प्राचीनाः
तृतीया
प्राचीनया
प्राचीनाभ्याम्
प्राचीनाभिः
चतुर्थी
प्राचीनायै
प्राचीनाभ्याम्
प्राचीनाभ्यः
पञ्चमी
प्राचीनायाः
प्राचीनाभ्याम्
प्राचीनाभ्यः
षष्ठी
प्राचीनायाः
प्राचीनयोः
प्राचीनानाम्
सप्तमी
प्राचीनायाम्
प्राचीनयोः
प्राचीनासु
 
एक
द्वि
बहु
प्रथमा
प्राचीना
प्राचीने
प्राचीनाः
सम्बोधन
प्राचीने
प्राचीने
प्राचीनाः
द्वितीया
प्राचीनाम्
प्राचीने
प्राचीनाः
तृतीया
प्राचीनया
प्राचीनाभ्याम्
प्राचीनाभिः
चतुर्थी
प्राचीनायै
प्राचीनाभ्याम्
प्राचीनाभ्यः
पञ्चमी
प्राचीनायाः
प्राचीनाभ्याम्
प्राचीनाभ्यः
षष्ठी
प्राचीनायाः
प्राचीनयोः
प्राचीनानाम्
सप्तमी
प्राचीनायाम्
प्राचीनयोः
प्राचीनासु


अन्याः