प्राकृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राकृतः
प्राकृतौ
प्राकृताः
सम्बोधन
प्राकृत
प्राकृतौ
प्राकृताः
द्वितीया
प्राकृतम्
प्राकृतौ
प्राकृतान्
तृतीया
प्राकृतेन
प्राकृताभ्याम्
प्राकृतैः
चतुर्थी
प्राकृताय
प्राकृताभ्याम्
प्राकृतेभ्यः
पञ्चमी
प्राकृतात् / प्राकृताद्
प्राकृताभ्याम्
प्राकृतेभ्यः
षष्ठी
प्राकृतस्य
प्राकृतयोः
प्राकृतानाम्
सप्तमी
प्राकृते
प्राकृतयोः
प्राकृतेषु
 
एक
द्वि
बहु
प्रथमा
प्राकृतः
प्राकृतौ
प्राकृताः
सम्बोधन
प्राकृत
प्राकृतौ
प्राकृताः
द्वितीया
प्राकृतम्
प्राकृतौ
प्राकृतान्
तृतीया
प्राकृतेन
प्राकृताभ्याम्
प्राकृतैः
चतुर्थी
प्राकृताय
प्राकृताभ्याम्
प्राकृतेभ्यः
पञ्चमी
प्राकृतात् / प्राकृताद्
प्राकृताभ्याम्
प्राकृतेभ्यः
षष्ठी
प्राकृतस्य
प्राकृतयोः
प्राकृतानाम्
सप्तमी
प्राकृते
प्राकृतयोः
प्राकृतेषु