प्रहार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रहारः
प्रहारौ
प्रहाराः
सम्बोधन
प्रहार
प्रहारौ
प्रहाराः
द्वितीया
प्रहारम्
प्रहारौ
प्रहारान्
तृतीया
प्रहारेण
प्रहाराभ्याम्
प्रहारैः
चतुर्थी
प्रहाराय
प्रहाराभ्याम्
प्रहारेभ्यः
पञ्चमी
प्रहारात् / प्रहाराद्
प्रहाराभ्याम्
प्रहारेभ्यः
षष्ठी
प्रहारस्य
प्रहारयोः
प्रहाराणाम्
सप्तमी
प्रहारे
प्रहारयोः
प्रहारेषु
 
एक
द्वि
बहु
प्रथमा
प्रहारः
प्रहारौ
प्रहाराः
सम्बोधन
प्रहार
प्रहारौ
प्रहाराः
द्वितीया
प्रहारम्
प्रहारौ
प्रहारान्
तृतीया
प्रहारेण
प्रहाराभ्याम्
प्रहारैः
चतुर्थी
प्रहाराय
प्रहाराभ्याम्
प्रहारेभ्यः
पञ्चमी
प्रहारात् / प्रहाराद्
प्रहाराभ्याम्
प्रहारेभ्यः
षष्ठी
प्रहारस्य
प्रहारयोः
प्रहाराणाम्
सप्तमी
प्रहारे
प्रहारयोः
प्रहारेषु