प्रहसन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रहसनम्
प्रहसने
प्रहसनानि
सम्बोधन
प्रहसन
प्रहसने
प्रहसनानि
द्वितीया
प्रहसनम्
प्रहसने
प्रहसनानि
तृतीया
प्रहसनेन
प्रहसनाभ्याम्
प्रहसनैः
चतुर्थी
प्रहसनाय
प्रहसनाभ्याम्
प्रहसनेभ्यः
पञ्चमी
प्रहसनात् / प्रहसनाद्
प्रहसनाभ्याम्
प्रहसनेभ्यः
षष्ठी
प्रहसनस्य
प्रहसनयोः
प्रहसनानाम्
सप्तमी
प्रहसने
प्रहसनयोः
प्रहसनेषु
 
एक
द्वि
बहु
प्रथमा
प्रहसनम्
प्रहसने
प्रहसनानि
सम्बोधन
प्रहसन
प्रहसने
प्रहसनानि
द्वितीया
प्रहसनम्
प्रहसने
प्रहसनानि
तृतीया
प्रहसनेन
प्रहसनाभ्याम्
प्रहसनैः
चतुर्थी
प्रहसनाय
प्रहसनाभ्याम्
प्रहसनेभ्यः
पञ्चमी
प्रहसनात् / प्रहसनाद्
प्रहसनाभ्याम्
प्रहसनेभ्यः
षष्ठी
प्रहसनस्य
प्रहसनयोः
प्रहसनानाम्
सप्तमी
प्रहसने
प्रहसनयोः
प्रहसनेषु