प्रसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रसितः
प्रसितौ
प्रसिताः
सम्बोधन
प्रसित
प्रसितौ
प्रसिताः
द्वितीया
प्रसितम्
प्रसितौ
प्रसितान्
तृतीया
प्रसितेन
प्रसिताभ्याम्
प्रसितैः
चतुर्थी
प्रसिताय
प्रसिताभ्याम्
प्रसितेभ्यः
पञ्चमी
प्रसितात् / प्रसिताद्
प्रसिताभ्याम्
प्रसितेभ्यः
षष्ठी
प्रसितस्य
प्रसितयोः
प्रसितानाम्
सप्तमी
प्रसिते
प्रसितयोः
प्रसितेषु
 
एक
द्वि
बहु
प्रथमा
प्रसितः
प्रसितौ
प्रसिताः
सम्बोधन
प्रसित
प्रसितौ
प्रसिताः
द्वितीया
प्रसितम्
प्रसितौ
प्रसितान्
तृतीया
प्रसितेन
प्रसिताभ्याम्
प्रसितैः
चतुर्थी
प्रसिताय
प्रसिताभ्याम्
प्रसितेभ्यः
पञ्चमी
प्रसितात् / प्रसिताद्
प्रसिताभ्याम्
प्रसितेभ्यः
षष्ठी
प्रसितस्य
प्रसितयोः
प्रसितानाम्
सप्तमी
प्रसिते
प्रसितयोः
प्रसितेषु


अन्याः