प्रसार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रसारः
प्रसारौ
प्रसाराः
सम्बोधन
प्रसार
प्रसारौ
प्रसाराः
द्वितीया
प्रसारम्
प्रसारौ
प्रसारान्
तृतीया
प्रसारेण
प्रसाराभ्याम्
प्रसारैः
चतुर्थी
प्रसाराय
प्रसाराभ्याम्
प्रसारेभ्यः
पञ्चमी
प्रसारात् / प्रसाराद्
प्रसाराभ्याम्
प्रसारेभ्यः
षष्ठी
प्रसारस्य
प्रसारयोः
प्रसाराणाम्
सप्तमी
प्रसारे
प्रसारयोः
प्रसारेषु
 
एक
द्वि
बहु
प्रथमा
प्रसारः
प्रसारौ
प्रसाराः
सम्बोधन
प्रसार
प्रसारौ
प्रसाराः
द्वितीया
प्रसारम्
प्रसारौ
प्रसारान्
तृतीया
प्रसारेण
प्रसाराभ्याम्
प्रसारैः
चतुर्थी
प्रसाराय
प्रसाराभ्याम्
प्रसारेभ्यः
पञ्चमी
प्रसारात् / प्रसाराद्
प्रसाराभ्याम्
प्रसारेभ्यः
षष्ठी
प्रसारस्य
प्रसारयोः
प्रसाराणाम्
सप्तमी
प्रसारे
प्रसारयोः
प्रसारेषु