प्रसाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रसादः
प्रसादौ
प्रसादाः
सम्बोधन
प्रसाद
प्रसादौ
प्रसादाः
द्वितीया
प्रसादम्
प्रसादौ
प्रसादान्
तृतीया
प्रसादेन
प्रसादाभ्याम्
प्रसादैः
चतुर्थी
प्रसादाय
प्रसादाभ्याम्
प्रसादेभ्यः
पञ्चमी
प्रसादात् / प्रसादाद्
प्रसादाभ्याम्
प्रसादेभ्यः
षष्ठी
प्रसादस्य
प्रसादयोः
प्रसादानाम्
सप्तमी
प्रसादे
प्रसादयोः
प्रसादेषु
 
एक
द्वि
बहु
प्रथमा
प्रसादः
प्रसादौ
प्रसादाः
सम्बोधन
प्रसाद
प्रसादौ
प्रसादाः
द्वितीया
प्रसादम्
प्रसादौ
प्रसादान्
तृतीया
प्रसादेन
प्रसादाभ्याम्
प्रसादैः
चतुर्थी
प्रसादाय
प्रसादाभ्याम्
प्रसादेभ्यः
पञ्चमी
प्रसादात् / प्रसादाद्
प्रसादाभ्याम्
प्रसादेभ्यः
षष्ठी
प्रसादस्य
प्रसादयोः
प्रसादानाम्
सप्तमी
प्रसादे
प्रसादयोः
प्रसादेषु