प्रसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रसनीयः
प्रसनीयौ
प्रसनीयाः
सम्बोधन
प्रसनीय
प्रसनीयौ
प्रसनीयाः
द्वितीया
प्रसनीयम्
प्रसनीयौ
प्रसनीयान्
तृतीया
प्रसनीयेन
प्रसनीयाभ्याम्
प्रसनीयैः
चतुर्थी
प्रसनीयाय
प्रसनीयाभ्याम्
प्रसनीयेभ्यः
पञ्चमी
प्रसनीयात् / प्रसनीयाद्
प्रसनीयाभ्याम्
प्रसनीयेभ्यः
षष्ठी
प्रसनीयस्य
प्रसनीययोः
प्रसनीयानाम्
सप्तमी
प्रसनीये
प्रसनीययोः
प्रसनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रसनीयः
प्रसनीयौ
प्रसनीयाः
सम्बोधन
प्रसनीय
प्रसनीयौ
प्रसनीयाः
द्वितीया
प्रसनीयम्
प्रसनीयौ
प्रसनीयान्
तृतीया
प्रसनीयेन
प्रसनीयाभ्याम्
प्रसनीयैः
चतुर्थी
प्रसनीयाय
प्रसनीयाभ्याम्
प्रसनीयेभ्यः
पञ्चमी
प्रसनीयात् / प्रसनीयाद्
प्रसनीयाभ्याम्
प्रसनीयेभ्यः
षष्ठी
प्रसनीयस्य
प्रसनीययोः
प्रसनीयानाम्
सप्तमी
प्रसनीये
प्रसनीययोः
प्रसनीयेषु


अन्याः