प्रष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रष्टव्यः
प्रष्टव्यौ
प्रष्टव्याः
सम्बोधन
प्रष्टव्य
प्रष्टव्यौ
प्रष्टव्याः
द्वितीया
प्रष्टव्यम्
प्रष्टव्यौ
प्रष्टव्यान्
तृतीया
प्रष्टव्येन
प्रष्टव्याभ्याम्
प्रष्टव्यैः
चतुर्थी
प्रष्टव्याय
प्रष्टव्याभ्याम्
प्रष्टव्येभ्यः
पञ्चमी
प्रष्टव्यात् / प्रष्टव्याद्
प्रष्टव्याभ्याम्
प्रष्टव्येभ्यः
षष्ठी
प्रष्टव्यस्य
प्रष्टव्ययोः
प्रष्टव्यानाम्
सप्तमी
प्रष्टव्ये
प्रष्टव्ययोः
प्रष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रष्टव्यः
प्रष्टव्यौ
प्रष्टव्याः
सम्बोधन
प्रष्टव्य
प्रष्टव्यौ
प्रष्टव्याः
द्वितीया
प्रष्टव्यम्
प्रष्टव्यौ
प्रष्टव्यान्
तृतीया
प्रष्टव्येन
प्रष्टव्याभ्याम्
प्रष्टव्यैः
चतुर्थी
प्रष्टव्याय
प्रष्टव्याभ्याम्
प्रष्टव्येभ्यः
पञ्चमी
प्रष्टव्यात् / प्रष्टव्याद्
प्रष्टव्याभ्याम्
प्रष्टव्येभ्यः
षष्ठी
प्रष्टव्यस्य
प्रष्टव्ययोः
प्रष्टव्यानाम्
सप्तमी
प्रष्टव्ये
प्रष्टव्ययोः
प्रष्टव्येषु


अन्याः