प्रवाह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रवाहः
प्रवाहौ
प्रवाहाः
सम्बोधन
प्रवाह
प्रवाहौ
प्रवाहाः
द्वितीया
प्रवाहम्
प्रवाहौ
प्रवाहान्
तृतीया
प्रवाहेण
प्रवाहाभ्याम्
प्रवाहैः
चतुर्थी
प्रवाहाय
प्रवाहाभ्याम्
प्रवाहेभ्यः
पञ्चमी
प्रवाहात् / प्रवाहाद्
प्रवाहाभ्याम्
प्रवाहेभ्यः
षष्ठी
प्रवाहस्य
प्रवाहयोः
प्रवाहाणाम्
सप्तमी
प्रवाहे
प्रवाहयोः
प्रवाहेषु
 
एक
द्वि
बहु
प्रथमा
प्रवाहः
प्रवाहौ
प्रवाहाः
सम्बोधन
प्रवाह
प्रवाहौ
प्रवाहाः
द्वितीया
प्रवाहम्
प्रवाहौ
प्रवाहान्
तृतीया
प्रवाहेण
प्रवाहाभ्याम्
प्रवाहैः
चतुर्थी
प्रवाहाय
प्रवाहाभ्याम्
प्रवाहेभ्यः
पञ्चमी
प्रवाहात् / प्रवाहाद्
प्रवाहाभ्याम्
प्रवाहेभ्यः
षष्ठी
प्रवाहस्य
प्रवाहयोः
प्रवाहाणाम्
सप्तमी
प्रवाहे
प्रवाहयोः
प्रवाहेषु


अन्याः