प्रवह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रवहः
प्रवहौ
प्रवहाः
सम्बोधन
प्रवह
प्रवहौ
प्रवहाः
द्वितीया
प्रवहम्
प्रवहौ
प्रवहान्
तृतीया
प्रवहेण
प्रवहाभ्याम्
प्रवहैः
चतुर्थी
प्रवहाय
प्रवहाभ्याम्
प्रवहेभ्यः
पञ्चमी
प्रवहात् / प्रवहाद्
प्रवहाभ्याम्
प्रवहेभ्यः
षष्ठी
प्रवहस्य
प्रवहयोः
प्रवहाणाम्
सप्तमी
प्रवहे
प्रवहयोः
प्रवहेषु
 
एक
द्वि
बहु
प्रथमा
प्रवहः
प्रवहौ
प्रवहाः
सम्बोधन
प्रवह
प्रवहौ
प्रवहाः
द्वितीया
प्रवहम्
प्रवहौ
प्रवहान्
तृतीया
प्रवहेण
प्रवहाभ्याम्
प्रवहैः
चतुर्थी
प्रवहाय
प्रवहाभ्याम्
प्रवहेभ्यः
पञ्चमी
प्रवहात् / प्रवहाद्
प्रवहाभ्याम्
प्रवहेभ्यः
षष्ठी
प्रवहस्य
प्रवहयोः
प्रवहाणाम्
सप्तमी
प्रवहे
प्रवहयोः
प्रवहेषु