प्रवमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रवमाणः
प्रवमाणौ
प्रवमाणाः
सम्बोधन
प्रवमाण
प्रवमाणौ
प्रवमाणाः
द्वितीया
प्रवमाणम्
प्रवमाणौ
प्रवमाणान्
तृतीया
प्रवमाणेन
प्रवमाणाभ्याम्
प्रवमाणैः
चतुर्थी
प्रवमाणाय
प्रवमाणाभ्याम्
प्रवमाणेभ्यः
पञ्चमी
प्रवमाणात् / प्रवमाणाद्
प्रवमाणाभ्याम्
प्रवमाणेभ्यः
षष्ठी
प्रवमाणस्य
प्रवमाणयोः
प्रवमाणानाम्
सप्तमी
प्रवमाणे
प्रवमाणयोः
प्रवमाणेषु
 
एक
द्वि
बहु
प्रथमा
प्रवमाणः
प्रवमाणौ
प्रवमाणाः
सम्बोधन
प्रवमाण
प्रवमाणौ
प्रवमाणाः
द्वितीया
प्रवमाणम्
प्रवमाणौ
प्रवमाणान्
तृतीया
प्रवमाणेन
प्रवमाणाभ्याम्
प्रवमाणैः
चतुर्थी
प्रवमाणाय
प्रवमाणाभ्याम्
प्रवमाणेभ्यः
पञ्चमी
प्रवमाणात् / प्रवमाणाद्
प्रवमाणाभ्याम्
प्रवमाणेभ्यः
षष्ठी
प्रवमाणस्य
प्रवमाणयोः
प्रवमाणानाम्
सप्तमी
प्रवमाणे
प्रवमाणयोः
प्रवमाणेषु


अन्याः