प्रवणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
सम्बोधन
प्रवणीय
प्रवणीयौ
प्रवणीयाः
द्वितीया
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
तृतीया
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
चतुर्थी
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
पञ्चमी
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
षष्ठी
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
सप्तमी
प्रवणीये
प्रवणीययोः
प्रवणीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
सम्बोधन
प्रवणीय
प्रवणीयौ
प्रवणीयाः
द्वितीया
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
तृतीया
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
चतुर्थी
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
पञ्चमी
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
षष्ठी
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
सप्तमी
प्रवणीये
प्रवणीययोः
प्रवणीयेषु


अन्याः