प्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
सम्बोधन
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
द्वितीया
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
तृतीया
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
चतुर्थी
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
पञ्चमी
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
षष्ठी
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
सप्तमी
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
सम्बोधन
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
द्वितीया
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
तृतीया
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
चतुर्थी
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
पञ्चमी
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
षष्ठी
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
सप्तमी
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


अन्याः