प्रभात शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रभातम्
प्रभाते
प्रभातानि
सम्बोधन
प्रभात
प्रभाते
प्रभातानि
द्वितीया
प्रभातम्
प्रभाते
प्रभातानि
तृतीया
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
चतुर्थी
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
पञ्चमी
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
षष्ठी
प्रभातस्य
प्रभातयोः
प्रभातानाम्
सप्तमी
प्रभाते
प्रभातयोः
प्रभातेषु
 
एक
द्वि
बहु
प्रथमा
प्रभातम्
प्रभाते
प्रभातानि
सम्बोधन
प्रभात
प्रभाते
प्रभातानि
द्वितीया
प्रभातम्
प्रभाते
प्रभातानि
तृतीया
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
चतुर्थी
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
पञ्चमी
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
षष्ठी
प्रभातस्य
प्रभातयोः
प्रभातानाम्
सप्तमी
प्रभाते
प्रभातयोः
प्रभातेषु