प्रपितामही शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रपितामही
प्रपितामह्यौ
प्रपितामह्यः
सम्बोधन
प्रपितामहि
प्रपितामह्यौ
प्रपितामह्यः
द्वितीया
प्रपितामहीम्
प्रपितामह्यौ
प्रपितामहीः
तृतीया
प्रपितामह्या
प्रपितामहीभ्याम्
प्रपितामहीभिः
चतुर्थी
प्रपितामह्यै
प्रपितामहीभ्याम्
प्रपितामहीभ्यः
पञ्चमी
प्रपितामह्याः
प्रपितामहीभ्याम्
प्रपितामहीभ्यः
षष्ठी
प्रपितामह्याः
प्रपितामह्योः
प्रपितामहीनाम्
सप्तमी
प्रपितामह्याम्
प्रपितामह्योः
प्रपितामहीषु
 
एक
द्वि
बहु
प्रथमा
प्रपितामही
प्रपितामह्यौ
प्रपितामह्यः
सम्बोधन
प्रपितामहि
प्रपितामह्यौ
प्रपितामह्यः
द्वितीया
प्रपितामहीम्
प्रपितामह्यौ
प्रपितामहीः
तृतीया
प्रपितामह्या
प्रपितामहीभ्याम्
प्रपितामहीभिः
चतुर्थी
प्रपितामह्यै
प्रपितामहीभ्याम्
प्रपितामहीभ्यः
पञ्चमी
प्रपितामह्याः
प्रपितामहीभ्याम्
प्रपितामहीभ्यः
षष्ठी
प्रपितामह्याः
प्रपितामह्योः
प्रपितामहीनाम्
सप्तमी
प्रपितामह्याम्
प्रपितामह्योः
प्रपितामहीषु