प्रद्यो शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रद्यु
प्रद्युनी
प्रद्यूनि
सम्बोधन
प्रद्यो / प्रद्यु
प्रद्युनी
प्रद्यूनि
द्वितीया
प्रद्यु
प्रद्युनी
प्रद्यूनि
तृतीया
प्रद्युना
प्रद्युभ्याम्
प्रद्युभिः
चतुर्थी
प्रद्युने
प्रद्युभ्याम्
प्रद्युभ्यः
पञ्चमी
प्रद्युनः
प्रद्युभ्याम्
प्रद्युभ्यः
षष्ठी
प्रद्युनः
प्रद्युनोः
प्रद्यूनाम्
सप्तमी
प्रद्युनि
प्रद्युनोः
प्रद्युषु
 
एक
द्वि
बहु
प्रथमा
प्रद्यु
प्रद्युनी
प्रद्यूनि
सम्बोधन
प्रद्यो / प्रद्यु
प्रद्युनी
प्रद्यूनि
द्वितीया
प्रद्यु
प्रद्युनी
प्रद्यूनि
तृतीया
प्रद्युना
प्रद्युभ्याम्
प्रद्युभिः
चतुर्थी
प्रद्युने
प्रद्युभ्याम्
प्रद्युभ्यः
पञ्चमी
प्रद्युनः
प्रद्युभ्याम्
प्रद्युभ्यः
षष्ठी
प्रद्युनः
प्रद्युनोः
प्रद्यूनाम्
सप्तमी
प्रद्युनि
प्रद्युनोः
प्रद्युषु