प्रथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रथितव्यः
प्रथितव्यौ
प्रथितव्याः
सम्बोधन
प्रथितव्य
प्रथितव्यौ
प्रथितव्याः
द्वितीया
प्रथितव्यम्
प्रथितव्यौ
प्रथितव्यान्
तृतीया
प्रथितव्येन
प्रथितव्याभ्याम्
प्रथितव्यैः
चतुर्थी
प्रथितव्याय
प्रथितव्याभ्याम्
प्रथितव्येभ्यः
पञ्चमी
प्रथितव्यात् / प्रथितव्याद्
प्रथितव्याभ्याम्
प्रथितव्येभ्यः
षष्ठी
प्रथितव्यस्य
प्रथितव्ययोः
प्रथितव्यानाम्
सप्तमी
प्रथितव्ये
प्रथितव्ययोः
प्रथितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रथितव्यः
प्रथितव्यौ
प्रथितव्याः
सम्बोधन
प्रथितव्य
प्रथितव्यौ
प्रथितव्याः
द्वितीया
प्रथितव्यम्
प्रथितव्यौ
प्रथितव्यान्
तृतीया
प्रथितव्येन
प्रथितव्याभ्याम्
प्रथितव्यैः
चतुर्थी
प्रथितव्याय
प्रथितव्याभ्याम्
प्रथितव्येभ्यः
पञ्चमी
प्रथितव्यात् / प्रथितव्याद्
प्रथितव्याभ्याम्
प्रथितव्येभ्यः
षष्ठी
प्रथितव्यस्य
प्रथितव्ययोः
प्रथितव्यानाम्
सप्तमी
प्रथितव्ये
प्रथितव्ययोः
प्रथितव्येषु


अन्याः