प्रथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रथितः
प्रथितौ
प्रथिताः
सम्बोधन
प्रथित
प्रथितौ
प्रथिताः
द्वितीया
प्रथितम्
प्रथितौ
प्रथितान्
तृतीया
प्रथितेन
प्रथिताभ्याम्
प्रथितैः
चतुर्थी
प्रथिताय
प्रथिताभ्याम्
प्रथितेभ्यः
पञ्चमी
प्रथितात् / प्रथिताद्
प्रथिताभ्याम्
प्रथितेभ्यः
षष्ठी
प्रथितस्य
प्रथितयोः
प्रथितानाम्
सप्तमी
प्रथिते
प्रथितयोः
प्रथितेषु
 
एक
द्वि
बहु
प्रथमा
प्रथितः
प्रथितौ
प्रथिताः
सम्बोधन
प्रथित
प्रथितौ
प्रथिताः
द्वितीया
प्रथितम्
प्रथितौ
प्रथितान्
तृतीया
प्रथितेन
प्रथिताभ्याम्
प्रथितैः
चतुर्थी
प्रथिताय
प्रथिताभ्याम्
प्रथितेभ्यः
पञ्चमी
प्रथितात् / प्रथिताद्
प्रथिताभ्याम्
प्रथितेभ्यः
षष्ठी
प्रथितस्य
प्रथितयोः
प्रथितानाम्
सप्तमी
प्रथिते
प्रथितयोः
प्रथितेषु


अन्याः