प्रथमपुरुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रथमपुरुषः
प्रथमपुरुषौ
प्रथमपुरुषाः
सम्बोधन
प्रथमपुरुष
प्रथमपुरुषौ
प्रथमपुरुषाः
द्वितीया
प्रथमपुरुषम्
प्रथमपुरुषौ
प्रथमपुरुषान्
तृतीया
प्रथमपुरुषेण
प्रथमपुरुषाभ्याम्
प्रथमपुरुषैः
चतुर्थी
प्रथमपुरुषाय
प्रथमपुरुषाभ्याम्
प्रथमपुरुषेभ्यः
पञ्चमी
प्रथमपुरुषात् / प्रथमपुरुषाद्
प्रथमपुरुषाभ्याम्
प्रथमपुरुषेभ्यः
षष्ठी
प्रथमपुरुषस्य
प्रथमपुरुषयोः
प्रथमपुरुषाणाम्
सप्तमी
प्रथमपुरुषे
प्रथमपुरुषयोः
प्रथमपुरुषेषु
 
एक
द्वि
बहु
प्रथमा
प्रथमपुरुषः
प्रथमपुरुषौ
प्रथमपुरुषाः
सम्बोधन
प्रथमपुरुष
प्रथमपुरुषौ
प्रथमपुरुषाः
द्वितीया
प्रथमपुरुषम्
प्रथमपुरुषौ
प्रथमपुरुषान्
तृतीया
प्रथमपुरुषेण
प्रथमपुरुषाभ्याम्
प्रथमपुरुषैः
चतुर्थी
प्रथमपुरुषाय
प्रथमपुरुषाभ्याम्
प्रथमपुरुषेभ्यः
पञ्चमी
प्रथमपुरुषात् / प्रथमपुरुषाद्
प्रथमपुरुषाभ्याम्
प्रथमपुरुषेभ्यः
षष्ठी
प्रथमपुरुषस्य
प्रथमपुरुषयोः
प्रथमपुरुषाणाम्
सप्तमी
प्रथमपुरुषे
प्रथमपुरुषयोः
प्रथमपुरुषेषु