प्रतिष्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
सम्बोधन
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
द्वितीया
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
तृतीया
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
चतुर्थी
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
पञ्चमी
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
षष्ठी
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
सप्तमी
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु
 
एक
द्वि
बहु
प्रथमा
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
सम्बोधन
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
द्वितीया
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
तृतीया
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
चतुर्थी
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
पञ्चमी
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
षष्ठी
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
सप्तमी
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु


अन्याः