प्रतिदिवन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रतिदिवा
प्रतिदिवानौ
प्रतिदिवानः
सम्बोधन
प्रतिदिवन्
प्रतिदिवानौ
प्रतिदिवानः
द्वितीया
प्रतिदिवानम्
प्रतिदिवानौ
प्रतिदीव्नः
तृतीया
प्रतिदीव्ना
प्रतिदिवभ्याम्
प्रतिदिवभिः
चतुर्थी
प्रतिदीव्ने
प्रतिदिवभ्याम्
प्रतिदिवभ्यः
पञ्चमी
प्रतिदीव्नः
प्रतिदिवभ्याम्
प्रतिदिवभ्यः
षष्ठी
प्रतिदीव्नः
प्रतिदीव्नोः
प्रतिदीव्नाम्
सप्तमी
प्रतिदीव्नि / प्रतिदिवनि
प्रतिदीव्नोः
प्रतिदिवसु
 
एक
द्वि
बहु
प्रथमा
प्रतिदिवा
प्रतिदिवानौ
प्रतिदिवानः
सम्बोधन
प्रतिदिवन्
प्रतिदिवानौ
प्रतिदिवानः
द्वितीया
प्रतिदिवानम्
प्रतिदिवानौ
प्रतिदीव्नः
तृतीया
प्रतिदीव्ना
प्रतिदिवभ्याम्
प्रतिदिवभिः
चतुर्थी
प्रतिदीव्ने
प्रतिदिवभ्याम्
प्रतिदिवभ्यः
पञ्चमी
प्रतिदीव्नः
प्रतिदिवभ्याम्
प्रतिदिवभ्यः
षष्ठी
प्रतिदीव्नः
प्रतिदीव्नोः
प्रतिदीव्नाम्
सप्तमी
प्रतिदीव्नि / प्रतिदिवनि
प्रतिदीव्नोः
प्रतिदिवसु