प्रच्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रच्छनीयः
प्रच्छनीयौ
प्रच्छनीयाः
सम्बोधन
प्रच्छनीय
प्रच्छनीयौ
प्रच्छनीयाः
द्वितीया
प्रच्छनीयम्
प्रच्छनीयौ
प्रच्छनीयान्
तृतीया
प्रच्छनीयेन
प्रच्छनीयाभ्याम्
प्रच्छनीयैः
चतुर्थी
प्रच्छनीयाय
प्रच्छनीयाभ्याम्
प्रच्छनीयेभ्यः
पञ्चमी
प्रच्छनीयात् / प्रच्छनीयाद्
प्रच्छनीयाभ्याम्
प्रच्छनीयेभ्यः
षष्ठी
प्रच्छनीयस्य
प्रच्छनीययोः
प्रच्छनीयानाम्
सप्तमी
प्रच्छनीये
प्रच्छनीययोः
प्रच्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रच्छनीयः
प्रच्छनीयौ
प्रच्छनीयाः
सम्बोधन
प्रच्छनीय
प्रच्छनीयौ
प्रच्छनीयाः
द्वितीया
प्रच्छनीयम्
प्रच्छनीयौ
प्रच्छनीयान्
तृतीया
प्रच्छनीयेन
प्रच्छनीयाभ्याम्
प्रच्छनीयैः
चतुर्थी
प्रच्छनीयाय
प्रच्छनीयाभ्याम्
प्रच्छनीयेभ्यः
पञ्चमी
प्रच्छनीयात् / प्रच्छनीयाद्
प्रच्छनीयाभ्याम्
प्रच्छनीयेभ्यः
षष्ठी
प्रच्छनीयस्य
प्रच्छनीययोः
प्रच्छनीयानाम्
सप्तमी
प्रच्छनीये
प्रच्छनीययोः
प्रच्छनीयेषु


अन्याः