प्रकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रकारः
प्रकारौ
प्रकाराः
सम्बोधन
प्रकार
प्रकारौ
प्रकाराः
द्वितीया
प्रकारम्
प्रकारौ
प्रकारान्
तृतीया
प्रकारेण
प्रकाराभ्याम्
प्रकारैः
चतुर्थी
प्रकाराय
प्रकाराभ्याम्
प्रकारेभ्यः
पञ्चमी
प्रकारात् / प्रकाराद्
प्रकाराभ्याम्
प्रकारेभ्यः
षष्ठी
प्रकारस्य
प्रकारयोः
प्रकाराणाम्
सप्तमी
प्रकारे
प्रकारयोः
प्रकारेषु
 
एक
द्वि
बहु
प्रथमा
प्रकारः
प्रकारौ
प्रकाराः
सम्बोधन
प्रकार
प्रकारौ
प्रकाराः
द्वितीया
प्रकारम्
प्रकारौ
प्रकारान्
तृतीया
प्रकारेण
प्रकाराभ्याम्
प्रकारैः
चतुर्थी
प्रकाराय
प्रकाराभ्याम्
प्रकारेभ्यः
पञ्चमी
प्रकारात् / प्रकाराद्
प्रकाराभ्याम्
प्रकारेभ्यः
षष्ठी
प्रकारस्य
प्रकारयोः
प्रकाराणाम्
सप्तमी
प्रकारे
प्रकारयोः
प्रकारेषु