प्योषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
सम्बोधन
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
द्वितीया
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
तृतीया
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
चतुर्थी
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
पञ्चमी
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
षष्ठी
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
सप्तमी
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
सम्बोधन
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
द्वितीया
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
तृतीया
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
चतुर्थी
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
पञ्चमी
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
षष्ठी
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
सप्तमी
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


अन्याः