प्योषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्योषणीयः
प्योषणीयौ
प्योषणीयाः
सम्बोधन
प्योषणीय
प्योषणीयौ
प्योषणीयाः
द्वितीया
प्योषणीयम्
प्योषणीयौ
प्योषणीयान्
तृतीया
प्योषणीयेन
प्योषणीयाभ्याम्
प्योषणीयैः
चतुर्थी
प्योषणीयाय
प्योषणीयाभ्याम्
प्योषणीयेभ्यः
पञ्चमी
प्योषणीयात् / प्योषणीयाद्
प्योषणीयाभ्याम्
प्योषणीयेभ्यः
षष्ठी
प्योषणीयस्य
प्योषणीययोः
प्योषणीयानाम्
सप्तमी
प्योषणीये
प्योषणीययोः
प्योषणीयेषु
 
एक
द्वि
बहु
प्रथमा
प्योषणीयः
प्योषणीयौ
प्योषणीयाः
सम्बोधन
प्योषणीय
प्योषणीयौ
प्योषणीयाः
द्वितीया
प्योषणीयम्
प्योषणीयौ
प्योषणीयान्
तृतीया
प्योषणीयेन
प्योषणीयाभ्याम्
प्योषणीयैः
चतुर्थी
प्योषणीयाय
प्योषणीयाभ्याम्
प्योषणीयेभ्यः
पञ्चमी
प्योषणीयात् / प्योषणीयाद्
प्योषणीयाभ्याम्
प्योषणीयेभ्यः
षष्ठी
प्योषणीयस्य
प्योषणीययोः
प्योषणीयानाम्
सप्तमी
प्योषणीये
प्योषणीययोः
प्योषणीयेषु


अन्याः