प्यायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यायितव्यः
प्यायितव्यौ
प्यायितव्याः
सम्बोधन
प्यायितव्य
प्यायितव्यौ
प्यायितव्याः
द्वितीया
प्यायितव्यम्
प्यायितव्यौ
प्यायितव्यान्
तृतीया
प्यायितव्येन
प्यायितव्याभ्याम्
प्यायितव्यैः
चतुर्थी
प्यायितव्याय
प्यायितव्याभ्याम्
प्यायितव्येभ्यः
पञ्चमी
प्यायितव्यात् / प्यायितव्याद्
प्यायितव्याभ्याम्
प्यायितव्येभ्यः
षष्ठी
प्यायितव्यस्य
प्यायितव्ययोः
प्यायितव्यानाम्
सप्तमी
प्यायितव्ये
प्यायितव्ययोः
प्यायितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्यायितव्यः
प्यायितव्यौ
प्यायितव्याः
सम्बोधन
प्यायितव्य
प्यायितव्यौ
प्यायितव्याः
द्वितीया
प्यायितव्यम्
प्यायितव्यौ
प्यायितव्यान्
तृतीया
प्यायितव्येन
प्यायितव्याभ्याम्
प्यायितव्यैः
चतुर्थी
प्यायितव्याय
प्यायितव्याभ्याम्
प्यायितव्येभ्यः
पञ्चमी
प्यायितव्यात् / प्यायितव्याद्
प्यायितव्याभ्याम्
प्यायितव्येभ्यः
षष्ठी
प्यायितव्यस्य
प्यायितव्ययोः
प्यायितव्यानाम्
सप्तमी
प्यायितव्ये
प्यायितव्ययोः
प्यायितव्येषु


अन्याः