प्यायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यायमानः
प्यायमानौ
प्यायमानाः
सम्बोधन
प्यायमान
प्यायमानौ
प्यायमानाः
द्वितीया
प्यायमानम्
प्यायमानौ
प्यायमानान्
तृतीया
प्यायमानेन
प्यायमानाभ्याम्
प्यायमानैः
चतुर्थी
प्यायमानाय
प्यायमानाभ्याम्
प्यायमानेभ्यः
पञ्चमी
प्यायमानात् / प्यायमानाद्
प्यायमानाभ्याम्
प्यायमानेभ्यः
षष्ठी
प्यायमानस्य
प्यायमानयोः
प्यायमानानाम्
सप्तमी
प्यायमाने
प्यायमानयोः
प्यायमानेषु
 
एक
द्वि
बहु
प्रथमा
प्यायमानः
प्यायमानौ
प्यायमानाः
सम्बोधन
प्यायमान
प्यायमानौ
प्यायमानाः
द्वितीया
प्यायमानम्
प्यायमानौ
प्यायमानान्
तृतीया
प्यायमानेन
प्यायमानाभ्याम्
प्यायमानैः
चतुर्थी
प्यायमानाय
प्यायमानाभ्याम्
प्यायमानेभ्यः
पञ्चमी
प्यायमानात् / प्यायमानाद्
प्यायमानाभ्याम्
प्यायमानेभ्यः
षष्ठी
प्यायमानस्य
प्यायमानयोः
प्यायमानानाम्
सप्तमी
प्यायमाने
प्यायमानयोः
प्यायमानेषु


अन्याः