प्यायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यायकः
प्यायकौ
प्यायकाः
सम्बोधन
प्यायक
प्यायकौ
प्यायकाः
द्वितीया
प्यायकम्
प्यायकौ
प्यायकान्
तृतीया
प्यायकेन
प्यायकाभ्याम्
प्यायकैः
चतुर्थी
प्यायकाय
प्यायकाभ्याम्
प्यायकेभ्यः
पञ्चमी
प्यायकात् / प्यायकाद्
प्यायकाभ्याम्
प्यायकेभ्यः
षष्ठी
प्यायकस्य
प्यायकयोः
प्यायकानाम्
सप्तमी
प्यायके
प्यायकयोः
प्यायकेषु
 
एक
द्वि
बहु
प्रथमा
प्यायकः
प्यायकौ
प्यायकाः
सम्बोधन
प्यायक
प्यायकौ
प्यायकाः
द्वितीया
प्यायकम्
प्यायकौ
प्यायकान्
तृतीया
प्यायकेन
प्यायकाभ्याम्
प्यायकैः
चतुर्थी
प्यायकाय
प्यायकाभ्याम्
प्यायकेभ्यः
पञ्चमी
प्यायकात् / प्यायकाद्
प्यायकाभ्याम्
प्यायकेभ्यः
षष्ठी
प्यायकस्य
प्यायकयोः
प्यायकानाम्
सप्तमी
प्यायके
प्यायकयोः
प्यायकेषु


अन्याः