पोषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोषयितव्यः
पोषयितव्यौ
पोषयितव्याः
सम्बोधन
पोषयितव्य
पोषयितव्यौ
पोषयितव्याः
द्वितीया
पोषयितव्यम्
पोषयितव्यौ
पोषयितव्यान्
तृतीया
पोषयितव्येन
पोषयितव्याभ्याम्
पोषयितव्यैः
चतुर्थी
पोषयितव्याय
पोषयितव्याभ्याम्
पोषयितव्येभ्यः
पञ्चमी
पोषयितव्यात् / पोषयितव्याद्
पोषयितव्याभ्याम्
पोषयितव्येभ्यः
षष्ठी
पोषयितव्यस्य
पोषयितव्ययोः
पोषयितव्यानाम्
सप्तमी
पोषयितव्ये
पोषयितव्ययोः
पोषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोषयितव्यः
पोषयितव्यौ
पोषयितव्याः
सम्बोधन
पोषयितव्य
पोषयितव्यौ
पोषयितव्याः
द्वितीया
पोषयितव्यम्
पोषयितव्यौ
पोषयितव्यान्
तृतीया
पोषयितव्येन
पोषयितव्याभ्याम्
पोषयितव्यैः
चतुर्थी
पोषयितव्याय
पोषयितव्याभ्याम्
पोषयितव्येभ्यः
पञ्चमी
पोषयितव्यात् / पोषयितव्याद्
पोषयितव्याभ्याम्
पोषयितव्येभ्यः
षष्ठी
पोषयितव्यस्य
पोषयितव्ययोः
पोषयितव्यानाम्
सप्तमी
पोषयितव्ये
पोषयितव्ययोः
पोषयितव्येषु


अन्याः