पोलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोलितव्यः
पोलितव्यौ
पोलितव्याः
सम्बोधन
पोलितव्य
पोलितव्यौ
पोलितव्याः
द्वितीया
पोलितव्यम्
पोलितव्यौ
पोलितव्यान्
तृतीया
पोलितव्येन
पोलितव्याभ्याम्
पोलितव्यैः
चतुर्थी
पोलितव्याय
पोलितव्याभ्याम्
पोलितव्येभ्यः
पञ्चमी
पोलितव्यात् / पोलितव्याद्
पोलितव्याभ्याम्
पोलितव्येभ्यः
षष्ठी
पोलितव्यस्य
पोलितव्ययोः
पोलितव्यानाम्
सप्तमी
पोलितव्ये
पोलितव्ययोः
पोलितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोलितव्यः
पोलितव्यौ
पोलितव्याः
सम्बोधन
पोलितव्य
पोलितव्यौ
पोलितव्याः
द्वितीया
पोलितव्यम्
पोलितव्यौ
पोलितव्यान्
तृतीया
पोलितव्येन
पोलितव्याभ्याम्
पोलितव्यैः
चतुर्थी
पोलितव्याय
पोलितव्याभ्याम्
पोलितव्येभ्यः
पञ्चमी
पोलितव्यात् / पोलितव्याद्
पोलितव्याभ्याम्
पोलितव्येभ्यः
षष्ठी
पोलितव्यस्य
पोलितव्ययोः
पोलितव्यानाम्
सप्तमी
पोलितव्ये
पोलितव्ययोः
पोलितव्येषु


अन्याः