पोलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोलयितव्यः
पोलयितव्यौ
पोलयितव्याः
सम्बोधन
पोलयितव्य
पोलयितव्यौ
पोलयितव्याः
द्वितीया
पोलयितव्यम्
पोलयितव्यौ
पोलयितव्यान्
तृतीया
पोलयितव्येन
पोलयितव्याभ्याम्
पोलयितव्यैः
चतुर्थी
पोलयितव्याय
पोलयितव्याभ्याम्
पोलयितव्येभ्यः
पञ्चमी
पोलयितव्यात् / पोलयितव्याद्
पोलयितव्याभ्याम्
पोलयितव्येभ्यः
षष्ठी
पोलयितव्यस्य
पोलयितव्ययोः
पोलयितव्यानाम्
सप्तमी
पोलयितव्ये
पोलयितव्ययोः
पोलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोलयितव्यः
पोलयितव्यौ
पोलयितव्याः
सम्बोधन
पोलयितव्य
पोलयितव्यौ
पोलयितव्याः
द्वितीया
पोलयितव्यम्
पोलयितव्यौ
पोलयितव्यान्
तृतीया
पोलयितव्येन
पोलयितव्याभ्याम्
पोलयितव्यैः
चतुर्थी
पोलयितव्याय
पोलयितव्याभ्याम्
पोलयितव्येभ्यः
पञ्चमी
पोलयितव्यात् / पोलयितव्याद्
पोलयितव्याभ्याम्
पोलयितव्येभ्यः
षष्ठी
पोलयितव्यस्य
पोलयितव्ययोः
पोलयितव्यानाम्
सप्तमी
पोलयितव्ये
पोलयितव्ययोः
पोलयितव्येषु


अन्याः