पोलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोलनीयः
पोलनीयौ
पोलनीयाः
सम्बोधन
पोलनीय
पोलनीयौ
पोलनीयाः
द्वितीया
पोलनीयम्
पोलनीयौ
पोलनीयान्
तृतीया
पोलनीयेन
पोलनीयाभ्याम्
पोलनीयैः
चतुर्थी
पोलनीयाय
पोलनीयाभ्याम्
पोलनीयेभ्यः
पञ्चमी
पोलनीयात् / पोलनीयाद्
पोलनीयाभ्याम्
पोलनीयेभ्यः
षष्ठी
पोलनीयस्य
पोलनीययोः
पोलनीयानाम्
सप्तमी
पोलनीये
पोलनीययोः
पोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
पोलनीयः
पोलनीयौ
पोलनीयाः
सम्बोधन
पोलनीय
पोलनीयौ
पोलनीयाः
द्वितीया
पोलनीयम्
पोलनीयौ
पोलनीयान्
तृतीया
पोलनीयेन
पोलनीयाभ्याम्
पोलनीयैः
चतुर्थी
पोलनीयाय
पोलनीयाभ्याम्
पोलनीयेभ्यः
पञ्चमी
पोलनीयात् / पोलनीयाद्
पोलनीयाभ्याम्
पोलनीयेभ्यः
षष्ठी
पोलनीयस्य
पोलनीययोः
पोलनीयानाम्
सप्तमी
पोलनीये
पोलनीययोः
पोलनीयेषु


अन्याः