पोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोरितव्यः
पोरितव्यौ
पोरितव्याः
सम्बोधन
पोरितव्य
पोरितव्यौ
पोरितव्याः
द्वितीया
पोरितव्यम्
पोरितव्यौ
पोरितव्यान्
तृतीया
पोरितव्येन
पोरितव्याभ्याम्
पोरितव्यैः
चतुर्थी
पोरितव्याय
पोरितव्याभ्याम्
पोरितव्येभ्यः
पञ्चमी
पोरितव्यात् / पोरितव्याद्
पोरितव्याभ्याम्
पोरितव्येभ्यः
षष्ठी
पोरितव्यस्य
पोरितव्ययोः
पोरितव्यानाम्
सप्तमी
पोरितव्ये
पोरितव्ययोः
पोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोरितव्यः
पोरितव्यौ
पोरितव्याः
सम्बोधन
पोरितव्य
पोरितव्यौ
पोरितव्याः
द्वितीया
पोरितव्यम्
पोरितव्यौ
पोरितव्यान्
तृतीया
पोरितव्येन
पोरितव्याभ्याम्
पोरितव्यैः
चतुर्थी
पोरितव्याय
पोरितव्याभ्याम्
पोरितव्येभ्यः
पञ्चमी
पोरितव्यात् / पोरितव्याद्
पोरितव्याभ्याम्
पोरितव्येभ्यः
षष्ठी
पोरितव्यस्य
पोरितव्ययोः
पोरितव्यानाम्
सप्तमी
पोरितव्ये
पोरितव्ययोः
पोरितव्येषु


अन्याः