पोथयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोथयितव्यः
पोथयितव्यौ
पोथयितव्याः
सम्बोधन
पोथयितव्य
पोथयितव्यौ
पोथयितव्याः
द्वितीया
पोथयितव्यम्
पोथयितव्यौ
पोथयितव्यान्
तृतीया
पोथयितव्येन
पोथयितव्याभ्याम्
पोथयितव्यैः
चतुर्थी
पोथयितव्याय
पोथयितव्याभ्याम्
पोथयितव्येभ्यः
पञ्चमी
पोथयितव्यात् / पोथयितव्याद्
पोथयितव्याभ्याम्
पोथयितव्येभ्यः
षष्ठी
पोथयितव्यस्य
पोथयितव्ययोः
पोथयितव्यानाम्
सप्तमी
पोथयितव्ये
पोथयितव्ययोः
पोथयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोथयितव्यः
पोथयितव्यौ
पोथयितव्याः
सम्बोधन
पोथयितव्य
पोथयितव्यौ
पोथयितव्याः
द्वितीया
पोथयितव्यम्
पोथयितव्यौ
पोथयितव्यान्
तृतीया
पोथयितव्येन
पोथयितव्याभ्याम्
पोथयितव्यैः
चतुर्थी
पोथयितव्याय
पोथयितव्याभ्याम्
पोथयितव्येभ्यः
पञ्चमी
पोथयितव्यात् / पोथयितव्याद्
पोथयितव्याभ्याम्
पोथयितव्येभ्यः
षष्ठी
पोथयितव्यस्य
पोथयितव्ययोः
पोथयितव्यानाम्
सप्तमी
पोथयितव्ये
पोथयितव्ययोः
पोथयितव्येषु


अन्याः